Original

समीक्ष्य संख्येऽतिबलान्नराधिपैर्नराश्वमातङ्गरथाञ्शरैर्हतान् ।कथं न सर्वानहितान्रणेऽवधीन्महास्त्रविद्ब्राह्मणपुंगवो गुरुः ॥ ४४ ॥

Segmented

समीक्ष्य संख्ये अति बलान् नराधिपैः नर-अश्व-मातङ्ग-रथान् शरैः हतान् कथम् न सर्वान् अहितान् रणे ऽवधीन् महा-अस्त्र-विद् ब्राह्मण-पुंगवः गुरुः

Analysis

Word Lemma Parse
समीक्ष्य समीक्ष् pos=vi
संख्ये संख्य pos=n,g=n,c=7,n=s
अति अति pos=i
बलान् बल pos=n,g=m,c=2,n=p
नराधिपैः नराधिप pos=n,g=m,c=3,n=p
नर नर pos=n,comp=y
अश्व अश्व pos=n,comp=y
मातङ्ग मातंग pos=n,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
हतान् हन् pos=va,g=m,c=2,n=p,f=part
कथम् कथम् pos=i
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
अहितान् अहित pos=a,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
ऽवधीन् वध् pos=v,p=3,n=s,l=lun
महा महत् pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s