Original

महेन्द्रविष्णुप्रतिमावनिन्दितौ रथाश्वनागप्रवरप्रमाथिनौ ।अवध्यकल्पौ निहतौ यदा परैस्ततो ममाद्यापि रणेऽस्ति साध्वसम् ॥ ४३ ॥

Segmented

महा-इन्द्र-विष्णु-प्रतिमौ अनिन्दितौ रथ-अश्व-नाग-प्रवर-प्रमाथिनः अवध्य-कल्पौ निहतौ यदा परैस् ततो मे अद्य अपि रणे ऽस्ति साध्वसम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
विष्णु विष्णु pos=n,comp=y
प्रतिमौ प्रतिमा pos=n,g=m,c=1,n=d
अनिन्दितौ अनिन्दित pos=a,g=m,c=1,n=d
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
नाग नाग pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
प्रमाथिनः प्रमाथिन् pos=a,g=m,c=1,n=d
अवध्य अवध्य pos=a,comp=y
कल्पौ कल्प pos=a,g=m,c=1,n=d
निहतौ निहन् pos=va,g=m,c=1,n=d,f=part
यदा यदा pos=i
परैस् पर pos=n,g=m,c=3,n=p
ततो ततस् pos=i
मे मद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
अपि अपि pos=i
रणे रण pos=n,g=m,c=7,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
साध्वसम् साध्वस pos=n,g=n,c=1,n=s