Original

नाहं महेन्द्रादपि वज्रपाणेः क्रुद्धाद्बिभेम्यात्तधनू रथस्थः ।दृष्ट्वा तु भीष्मप्रमुखाञ्शयानान्न त्वेव मां स्थिरता संजहाति ॥ ४२ ॥

Segmented

न अहम् महा-इन्द्रात् अपि वज्रपाणेः क्रुद्धाद् बिभेम्य् आत्त-धनुः रथ-स्थः दृष्ट्वा तु भीष्म-प्रमुखान् शयानान् न त्व् एव माम् स्थिर-ता संजहाति

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
इन्द्रात् इन्द्र pos=n,g=m,c=5,n=s
अपि अपि pos=i
वज्रपाणेः वज्रपाणि pos=n,g=m,c=5,n=s
क्रुद्धाद् क्रुध् pos=va,g=m,c=5,n=s,f=part
बिभेम्य् भी pos=v,p=1,n=s,l=lat
आत्त आदा pos=va,comp=y,f=part
धनुः धनुस् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
तु तु pos=i
भीष्म भीष्म pos=n,comp=y
प्रमुखान् प्रमुख pos=a,g=m,c=2,n=p
शयानान् शी pos=va,g=m,c=2,n=p,f=part
pos=i
त्व् तु pos=i
एव एव pos=i
माम् मद् pos=n,g=,c=2,n=s
स्थिर स्थिर pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
संजहाति संहा pos=v,p=3,n=s,l=lat