Original

स शल्यमाभाष्य जगाद वाक्यं पार्थस्य कर्माप्रतिमं च दृष्ट्वा ।मानेन दर्पेण च दह्यमानः क्रोधेन दीप्यन्निव निःश्वसित्वा ॥ ४१ ॥

Segmented

स शल्यम् आभाष्य जगाद वाक्यम् पार्थस्य कर्म अप्रतिमम् च दृष्ट्वा मानेन दर्पेण च दह्यमानः क्रोधेन दीप्यन्न् इव निःश्वसित्वा

Analysis

Word Lemma Parse
pos=i
शल्यम् शल्य pos=n,g=m,c=2,n=s
आभाष्य आभाष् pos=vi
जगाद गद् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
अप्रतिमम् अप्रतिम pos=a,g=n,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
मानेन मान pos=n,g=m,c=3,n=s
दर्पेण दर्प pos=n,g=m,c=3,n=s
pos=i
दह्यमानः दह् pos=va,g=m,c=1,n=s,f=part
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
दीप्यन्न् दीप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
निःश्वसित्वा निःश्वस् pos=vi