Original

ततो रथस्थः परवीरहन्ता भीष्मद्रोणावात्तवीर्यौ निरीक्ष्य ।समज्वलद्भारत पावकाभो वैकर्तनोऽसौ रथकुञ्जरो वृषः ॥ ४० ॥

Segmented

ततो रथ-स्थः पर-वीर-हन्ता भीष्म-द्रोणौ आत्त-वीर्यौ निरीक्ष्य समज्वलद् भारत पावक-आभः वैकर्तनो ऽसौ रथ-कुञ्जरः वृषः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हन्ता हन्तृ pos=a,g=m,c=1,n=s
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=2,n=d
आत्त आदा pos=va,comp=y,f=part
वीर्यौ वीर्य pos=n,g=m,c=2,n=d
निरीक्ष्य निरीक्ष् pos=vi
समज्वलद् संज्वल् pos=v,p=3,n=s,l=lan
भारत भारत pos=n,g=m,c=8,n=s
पावक पावक pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
वैकर्तनो वैकर्तन pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s
वृषः वृष pos=n,g=m,c=1,n=s