Original

न च तान्गणयामासुः सर्वे ते दैवमोहिताः ।प्रस्थितं सूतपुत्रं च जयेत्यूचुर्नरा भुवि ।निर्जितान्पाण्डवांश्चैव मेनिरे तव कौरवाः ॥ ३९ ॥

Segmented

न च तान् गणयामासुः सर्वे ते दैव-मोहिताः प्रस्थितम् सूतपुत्रम् च जय इति ऊचुः नरा भुवि निर्जितान् पाण्डवांः च एव मेनिरे तव कौरवाः

Analysis

Word Lemma Parse
pos=i
pos=i
तान् तद् pos=n,g=m,c=2,n=p
गणयामासुः गणय् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
दैव दैव pos=n,comp=y
मोहिताः मोहय् pos=va,g=m,c=1,n=p,f=part
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
pos=i
जय जि pos=v,p=2,n=s,l=lot
इति इति pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
नरा नर pos=n,g=m,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s
निर्जितान् निर्जि pos=va,g=m,c=2,n=p,f=part
पाण्डवांः पाण्डव pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
मेनिरे मन् pos=v,p=3,n=p,l=lit
तव त्वद् pos=n,g=,c=6,n=s
कौरवाः कौरव pos=n,g=m,c=1,n=p