Original

एते चान्ये च बहव उत्पातास्तत्र मारिष ।समुत्पेतुर्विनाशाय कौरवाणां सुदारुणाः ॥ ३८ ॥

Segmented

एते च अन्ये च बहव उत्पातास् तत्र मारिष समुत्पेतुः विनाशाय कौरवाणाम् सु दारुणाः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहव बहु pos=a,g=m,c=1,n=p
उत्पातास् उत्पात pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
समुत्पेतुः समुत्पत् pos=v,p=3,n=p,l=lit
विनाशाय विनाश pos=n,g=m,c=4,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
सु सु pos=i
दारुणाः दारुण pos=a,g=m,c=1,n=p