Original

जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे ।अश्रूणि च व्यमुञ्चन्त वाहनानि विशां पते ॥ ३७ ॥

Segmented

जज्वलुः च एव शस्त्राणि ध्वजाः च एव चकम्पिरे अश्रूणि च व्यमुञ्चन्त वाहनानि विशाम् पते

Analysis

Word Lemma Parse
जज्वलुः ज्वल् pos=v,p=3,n=p,l=lit
pos=i
एव एव pos=i
शस्त्राणि शस्त्र pos=n,g=n,c=1,n=p
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
चकम्पिरे कम्प् pos=v,p=3,n=p,l=lit
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
pos=i
व्यमुञ्चन्त विमुच् pos=v,p=3,n=p,l=lan
वाहनानि वाहन pos=n,g=n,c=1,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s