Original

प्रस्थितस्य च कर्णस्य निपेतुस्तुरगा भुवि ।अस्थिवर्षं च पतितमन्तरिक्षाद्भयानकम् ॥ ३६ ॥

Segmented

प्रस्थितस्य च कर्णस्य निपेतुस् तुरगा भुवि अस्थि-वर्षम् च पतितम् अन्तरिक्षाद् भयानकम्

Analysis

Word Lemma Parse
प्रस्थितस्य प्रस्था pos=va,g=m,c=6,n=s,f=part
pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
निपेतुस् निपत् pos=v,p=3,n=p,l=lit
तुरगा तुरग pos=n,g=m,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s
अस्थि अस्थि pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=1,n=s
pos=i
पतितम् पत् pos=va,g=n,c=1,n=s,f=part
अन्तरिक्षाद् अन्तरिक्ष pos=n,g=n,c=5,n=s
भयानकम् भयानक pos=a,g=n,c=1,n=s