Original

मृगपक्षिगणाश्चैव बहुशः पृतनां तव ।अपसव्यं तदा चक्रुर्वेदयन्तो महद्भयम् ॥ ३५ ॥

Segmented

मृग-पक्षि-गणाः च एव बहुशः पृतनाम् तव अपसव्यम् तदा चक्रुः वेदयन्तो महद् भयम्

Analysis

Word Lemma Parse
मृग मृग pos=n,comp=y
पक्षि पक्षिन् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
बहुशः बहुशस् pos=i
पृतनाम् पृतना pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
अपसव्यम् अपसव्य pos=a,g=n,c=2,n=s
तदा तदा pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
वेदयन्तो वेदय् pos=va,g=m,c=1,n=p,f=part
महद् महत् pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s