Original

निश्चरन्तो व्यदृश्यन्त सूर्यात्सप्त महाग्रहाः ।उल्कापातश्च संजज्ञे दिशां दाहस्तथैव च ।तथाशन्यश्च संपेतुर्ववुर्वाताश्च दारुणाः ॥ ३४ ॥

Segmented

निश्चरन्तो व्यदृश्यन्त सूर्यात् सप्त महा-ग्रहाः उल्का-पातः च संजज्ञे दिशाम् दाहस् तथा एव च तथा अशनयः च संपेतुः ववुः वाताः च दारुणाः

Analysis

Word Lemma Parse
निश्चरन्तो निश्चर् pos=va,g=m,c=1,n=p,f=part
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
सूर्यात् सूर्य pos=n,g=m,c=5,n=s
सप्त सप्तन् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
उल्का उल्का pos=n,comp=y
पातः पात pos=n,g=m,c=1,n=s
pos=i
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
दिशाम् दिश् pos=n,g=f,c=6,n=p
दाहस् दाह pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
तथा तथा pos=i
अशनयः अशनि pos=n,g=f,c=1,n=p
pos=i
संपेतुः सम्पत् pos=v,p=3,n=p,l=lit
ववुः वा pos=v,p=3,n=p,l=lit
वाताः वात pos=n,g=m,c=1,n=p
pos=i
दारुणाः दारुण pos=a,g=m,c=1,n=p