Original

प्रयाते तु ततः कर्णे योधेषु मुदितेषु च ।चचाल पृथिवी राजन्ररास च सुविस्वरम् ॥ ३३ ॥

Segmented

प्रयाते तु ततः कर्णे योधेषु मुदितेषु च चचाल पृथिवी राजन् ररास च सु विस्वरम्

Analysis

Word Lemma Parse
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
ततः ततस् pos=i
कर्णे कर्ण pos=n,g=m,c=7,n=s
योधेषु योध pos=n,g=m,c=7,n=p
मुदितेषु मुद् pos=va,g=m,c=7,n=p,f=part
pos=i
चचाल चल् pos=v,p=3,n=s,l=lit
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ररास रस् pos=v,p=3,n=s,l=lit
pos=i
सु सु pos=i
विस्वरम् विस्वर pos=a,g=n,c=2,n=s