Original

ततो दुन्दुभिघोषेण भेरीणां निनदेन च ।बाणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम् ।निर्ययुस्तावका युद्धे मृत्युं कृत्वा निवर्तनम् ॥ ३२ ॥

Segmented

ततो दुन्दुभि-घोषेण भेरीणाम् निनदेन च बाण-शब्दैः च विविधैः गर्जितैः च तरस्विनाम् निर्ययुस् तावका युद्धे मृत्युम् कृत्वा निवर्तनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुन्दुभि दुन्दुभि pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
भेरीणाम् भेरी pos=n,g=f,c=6,n=p
निनदेन निनद pos=n,g=m,c=3,n=s
pos=i
बाण बाण pos=n,comp=y
शब्दैः शब्द pos=n,g=m,c=3,n=p
pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
गर्जितैः गर्जित pos=n,g=n,c=3,n=p
pos=i
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p
निर्ययुस् निर्या pos=v,p=3,n=p,l=lit
तावका तावक pos=a,g=m,c=1,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
निवर्तनम् निवर्तन pos=a,g=m,c=2,n=s