Original

दृष्ट्वा कर्णं महेष्वासं युयुत्सुं समवस्थितम् ।चुक्रुशुः कुरवः सर्वे हृष्टरूपाः परंतप ॥ ३१ ॥

Segmented

दृष्ट्वा कर्णम् महा-इष्वासम् युयुत्सुम् समवस्थितम् चुक्रुशुः कुरवः सर्वे हृष्ट-रूपाः परंतप

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
युयुत्सुम् युयुत्सु pos=a,g=m,c=2,n=s
समवस्थितम् समवस्था pos=va,g=m,c=2,n=s,f=part
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
कुरवः कुरु pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
हृष्ट हृष् pos=va,comp=y,f=part
रूपाः रूप pos=n,g=m,c=1,n=p
परंतप परंतप pos=a,g=m,c=8,n=s