Original

संजय उवाच ।अनादृत्य तु तद्वाक्यं मद्रराजेन भाषितम् ।द्रक्ष्यस्यद्येत्यवोचद्वै शल्यं कर्णो नरेश्वर ॥ ३० ॥

Segmented

संजय उवाच अन् आदृत्य तु तद् वाक्यम् मद्र-राजेन भाषितम् द्रक्ष्यस्य् अद्य इति अवोचद् वै शल्यम् कर्णो नरेश्वर

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अन् अन् pos=i
आदृत्य आदृ pos=vi
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मद्र मद्र pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part
द्रक्ष्यस्य् दृश् pos=v,p=2,n=s,l=lrt
अद्य अद्य pos=i
इति इति pos=i
अवोचद् वच् pos=v,p=3,n=s,l=lun
वै वै pos=i
शल्यम् शल्य pos=n,g=m,c=2,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s