Original

योधे त्वयि रथस्थे च मद्रराजे च सारथौ ।रथश्रेष्ठो ध्रुवं संख्ये पार्थो नाभिभविष्यति ॥ ३ ॥

Segmented

योधे त्वयि रथ-स्थे च मद्र-राजे च सारथौ रथ-श्रेष्ठः ध्रुवम् संख्ये पार्थो न अभिभविष्यति

Analysis

Word Lemma Parse
योधे योध pos=n,g=m,c=7,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
रथ रथ pos=n,comp=y
स्थे स्थ pos=a,g=m,c=7,n=s
pos=i
मद्र मद्र pos=n,comp=y
राजे राज pos=n,g=m,c=7,n=s
pos=i
सारथौ सारथि pos=n,g=m,c=7,n=s
रथ रथ pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
ध्रुवम् ध्रुवम् pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
pos=i
अभिभविष्यति अभिभू pos=v,p=3,n=s,l=lrt