Original

यदा श्रोष्यसि निर्घोषं विस्फूर्जितमिवाशनेः ।राधेय गाण्डिवस्याजौ तदा नैवं वदिष्यसि ॥ २९ ॥

Segmented

यदा श्रोष्यसि निर्घोषम् विस्फूर्जितम् इव अशनि राधेय गाण्डिवस्य आजौ तदा न एवम् वदिष्यसि

Analysis

Word Lemma Parse
यदा यदा pos=i
श्रोष्यसि श्रु pos=v,p=2,n=s,l=lrt
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
विस्फूर्जितम् विस्फूर्जित pos=n,g=n,c=2,n=s
इव इव pos=i
अशनि अशनि pos=n,g=m,c=6,n=s
राधेय राधेय pos=n,g=m,c=8,n=s
गाण्डिवस्य गाण्डिव pos=n,g=n,c=6,n=s
आजौ आजि pos=n,g=m,c=7,n=s
तदा तदा pos=i
pos=i
एवम् एवम् pos=i
वदिष्यसि वद् pos=v,p=2,n=s,l=lrt