Original

शल्य उवाच ।सूतपुत्र कथं नु त्वं पाण्डवानवमन्यसे ।सर्वास्त्रज्ञान्महेष्वासान्सर्वानेव महारथान् ॥ २७ ॥

Segmented

शल्य उवाच सूतपुत्र कथम् नु त्वम् पाण्डवान् अवमन्यसे सर्व-अस्त्र-ज्ञान् महा-इष्वासान् सर्वान् एव महा-रथान्

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सूतपुत्र सूतपुत्र pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
नु नु pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अवमन्यसे अवमन् pos=v,p=2,n=s,l=lat
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
ज्ञान् ज्ञ pos=a,g=m,c=2,n=p
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p