Original

अद्य क्षेप्स्याम्यहं शल्य शरान्परमतेजनान् ।पाण्डवानां विनाशाय दुर्योधनजयाय च ॥ २६ ॥

Segmented

अद्य क्षेप्स्याम्य् अहम् शल्य शरान् परम-तेजनान् पाण्डवानाम् विनाशाय दुर्योधन-जयाय च

Analysis

Word Lemma Parse
अद्य अद्य pos=i
क्षेप्स्याम्य् क्षिप् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
शल्य शल्य pos=n,g=m,c=8,n=s
शरान् शर pos=n,g=m,c=2,n=p
परम परम pos=a,comp=y
तेजनान् तेजन pos=n,g=m,c=2,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
विनाशाय विनाश pos=n,g=m,c=4,n=s
दुर्योधन दुर्योधन pos=n,comp=y
जयाय जय pos=n,g=m,c=4,n=s
pos=i