Original

अद्य पश्यतु मे शल्य बाहुवीर्यं धनंजयः ।अस्यतः कङ्कपत्राणां सहस्राणि शतानि च ॥ २५ ॥

Segmented

अद्य पश्यतु मे शल्य बाहु-वीर्यम् धनंजयः अस्यतः कङ्क-पत्त्रानाम् सहस्राणि शतानि च

Analysis

Word Lemma Parse
अद्य अद्य pos=i
पश्यतु पश् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
शल्य शल्य pos=n,g=m,c=8,n=s
बाहु बाहु pos=n,comp=y
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
अस्यतः अस् pos=va,g=m,c=6,n=s,f=part
कङ्क कङ्क pos=n,comp=y
पत्त्रानाम् पत्त्र pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
शतानि शत pos=n,g=n,c=2,n=p
pos=i