Original

प्रतिगृह्य तु तद्वाक्यं रथस्थो रथसत्तमः ।अभ्यभाषत राधेयः शल्यं युद्धविशारदम् ॥ २३ ॥

Segmented

प्रतिगृह्य तु तद् वाक्यम् रथ-स्थः रथ-सत्तमः अभ्यभाषत राधेयः शल्यम् युद्ध-विशारदम्

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
रथ रथ pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
राधेयः राधेय pos=n,g=m,c=1,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
विशारदम् विशारद pos=a,g=m,c=2,n=s