Original

ततस्तूर्यसहस्राणि भेरीणामयुतानि च ।वाद्यमानान्यरोचन्त मेघशब्दा यथा दिवि ॥ २२ ॥

Segmented

ततस् तूर्य-सहस्राणि भेरीणाम् अयुतानि च वाद्यमानान्य् अरोचन्त मेघ-शब्दाः यथा दिवि

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तूर्य तूर्य pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
भेरीणाम् भेरी pos=n,g=f,c=6,n=p
अयुतानि अयुत pos=n,g=n,c=1,n=p
pos=i
वाद्यमानान्य् वादय् pos=va,g=n,c=1,n=p,f=part
अरोचन्त रुच् pos=v,p=3,n=p,l=lan
मेघ मेघ pos=n,comp=y
शब्दाः शब्द pos=n,g=m,c=1,n=p
यथा यथा pos=i
दिवि दिव् pos=n,g=,c=7,n=s