Original

जयश्च तेऽस्तु भद्रं च प्रयाहि पुरुषर्षभ ।पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात् ॥ २१ ॥

Segmented

जयः च ते ऽस्तु भद्रम् च प्रयाहि पुरुष-ऋषभ पाण्डु-पुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात्

Analysis

Word Lemma Parse
जयः जय pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
भद्रम् भद्र pos=a,g=n,c=2,n=s
pos=i
प्रयाहि प्रया pos=v,p=2,n=s,l=lot
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
कुरु कृ pos=v,p=2,n=s,l=lot
सर्वाणि सर्व pos=n,g=n,c=2,n=p
भस्मसात् भस्मसात् pos=i