Original

गृहाण धर्मराजं वा जहि वा त्वं धनंजयम् ।भीमसेनं च राधेय माद्रीपुत्रौ यमावपि ॥ २० ॥

Segmented

गृहाण धर्मराजम् वा जहि वा त्वम् धनंजयम् भीमसेनम् च राधेय माद्री-पुत्रौ यमाव् अपि

Analysis

Word Lemma Parse
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
वा वा pos=i
जहि हा pos=v,p=2,n=s,l=lot
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
pos=i
राधेय राधेय pos=n,g=m,c=8,n=s
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
यमाव् यम pos=n,g=m,c=2,n=d
अपि अपि pos=i