Original

यथा हरिहयैर्युक्तं संगृह्णाति स मातलिः ।शल्यस्तव तथाद्यायं संयन्ता रथवाजिनाम् ॥ २ ॥

Segmented

यथा हरि-हयैः युक्तम् संगृह्णाति स मातलिः शल्यस् तव तथा अद्य अयम् संयन्ता रथ-वाजिनाम्

Analysis

Word Lemma Parse
यथा यथा pos=i
हरि हरि pos=a,comp=y
हयैः हय pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
संगृह्णाति संग्रह् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
मातलिः मातलि pos=n,g=m,c=1,n=s
शल्यस् शल्य pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
तथा तथा pos=i
अद्य अद्य pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
संयन्ता संयन्तृ pos=a,g=m,c=1,n=s
रथ रथ pos=n,comp=y
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p