Original

ताभ्यां यदकृतं वीर वीरकर्म महामृधे ।तत्कर्म कुरु राधेय वज्रपाणिरिवापरः ॥ १९ ॥

Segmented

ताभ्याम् यद् अकृतम् वीर वीर-कर्म महा-मृधे तत् कर्म कुरु राधेय वज्रपाणिः इव अपरः

Analysis

Word Lemma Parse
ताभ्याम् तद् pos=n,g=m,c=3,n=d
यद् यद् pos=n,g=n,c=1,n=s
अकृतम् अकृत pos=a,g=n,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
वीर वीर pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
राधेय राधेय pos=n,g=m,c=8,n=s
वज्रपाणिः वज्रपाणि pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s