Original

मनोगतं मम ह्यासीद्भीष्मद्रोणौ महारथौ ।अर्जुनं भीमसेनं च निहन्ताराविति ध्रुवम् ॥ १८ ॥

Segmented

मनोगतम् मम ह्य् आसीद् भीष्म-द्रोणौ महा-रथा अर्जुनम् भीमसेनम् च निहन्ताराव् इति ध्रुवम्

Analysis

Word Lemma Parse
मनोगतम् मनोगत pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
ह्य् हि pos=i
आसीद् अस् pos=v,p=3,n=s,l=lan
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
pos=i
निहन्ताराव् निहन् pos=v,p=3,n=d,l=lrt
इति इति pos=i
ध्रुवम् ध्रुवम् pos=i