Original

तं रथस्थं महावीरं यान्तं चामिततेजसम् ।दुर्योधनः स्म राधेयमिदं वचनमब्रवीत् ॥ १६ ॥

Segmented

तम् रथ-स्थम् महा-वीरम् यान्तम् च अमित-तेजसम् दुर्योधनः स्म राधेयम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
वीरम् वीर pos=n,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
pos=i
अमित अमित pos=a,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
स्म स्म pos=i
राधेयम् राधेय pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan