Original

आस्थितः स रथश्रेष्ठं कर्णः शरगभस्तिमान् ।प्रबभौ पुरुषव्याघ्रो मन्दरस्थ इवांशुमान् ॥ १५ ॥

Segmented

आस्थितः स रथ-श्रेष्ठम् कर्णः शर-गभस्तिमत् प्रबभौ पुरुष-व्याघ्रः मन्दर-स्थः इव अंशुमान्

Analysis

Word Lemma Parse
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
गभस्तिमत् गभस्तिमत् pos=a,g=m,c=1,n=s
प्रबभौ प्रभा pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
मन्दर मन्दर pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
इव इव pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s