Original

स शल्यसंगृहीताश्वे रथे कर्णः स्थितोऽभवत् ।धनुर्विस्फारयन्घोरं परिवेषीव भास्करः ॥ १४ ॥

Segmented

स शल्य-संगृहीत-अश्वे रथे कर्णः स्थितो ऽभवत् धनुः विस्फारयन् घोरम् परिवेषी इव भास्करः

Analysis

Word Lemma Parse
pos=i
शल्य शल्य pos=n,comp=y
संगृहीत संग्रह् pos=va,comp=y,f=part
अश्वे अश्व pos=n,g=m,c=7,n=s
रथे रथ pos=n,g=m,c=7,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
धनुः धनुस् pos=n,g=n,c=2,n=s
विस्फारयन् विस्फारय् pos=va,g=m,c=1,n=s,f=part
घोरम् घोर pos=a,g=n,c=2,n=s
परिवेषी परिवेषिन् pos=a,g=m,c=1,n=s
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s