Original

संस्तूयमानौ तौ वीरौ तदास्तां द्युतिमत्तरौ ।ऋत्विक्सदस्यैरिन्द्राग्नी हूयमानाविवाध्वरे ॥ १३ ॥

Segmented

संस्तूयमानौ तौ वीरौ तदा आस्ताम् द्युतिमत्तरौ ऋत्विज्-सदस्यैः इन्द्र-अग्नी हूयमानाव् इव अध्वरे

Analysis

Word Lemma Parse
संस्तूयमानौ संस्तु pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
तदा तदा pos=i
आस्ताम् अस् pos=v,p=3,n=d,l=lan
द्युतिमत्तरौ द्युतिमत्तर pos=a,g=m,c=1,n=d
ऋत्विज् ऋत्विज् pos=n,comp=y
सदस्यैः सदस्य pos=n,g=m,c=3,n=p
इन्द्र इन्द्र pos=n,comp=y
अग्नी अग्नि pos=n,g=m,c=1,n=d
हूयमानाव् हु pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
अध्वरे अध्वर pos=n,g=m,c=7,n=s