Original

तावेकरथमारूढावादित्याग्निसमत्विषौ ।व्यभ्राजेतां यथा मेघं सूर्याग्नी सहितौ दिवि ॥ १२ ॥

Segmented

ताव् एक-रथम् आरूढाव् आदित्य-अग्नि-सम-त्विः व्यभ्राजेताम् यथा मेघम् सूर्य-अग्नी सहितौ दिवि

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=1,n=d
एक एक pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
आरूढाव् आरुह् pos=va,g=m,c=1,n=d,f=part
आदित्य आदित्य pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
सम सम pos=n,comp=y
त्विः त्विष् pos=n,g=m,c=1,n=d
व्यभ्राजेताम् विभ्राज् pos=v,p=3,n=d,l=lan
यथा यथा pos=i
मेघम् मेघ pos=n,g=m,c=2,n=s
सूर्य सूर्य pos=n,comp=y
अग्नी अग्नि pos=n,g=m,c=1,n=d
सहितौ सहित pos=a,g=m,c=1,n=d
दिवि दिव् pos=n,g=,c=7,n=s