Original

ततः शल्यास्थितं राजन्कर्णः स्वरथमुत्तमम् ।अध्यतिष्ठद्यथाम्भोदं विद्युत्वन्तं दिवाकरः ॥ ११ ॥

Segmented

ततः शल्य-आस्थितम् राजन् कर्णः स्व-रथम् उत्तमम् अध्यतिष्ठद् यथा अम्भोदम् विद्युत्वन्तम् दिवाकरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शल्य शल्य pos=n,comp=y
आस्थितम् आस्था pos=va,g=m,c=2,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
अध्यतिष्ठद् अधिष्ठा pos=v,p=3,n=s,l=lan
यथा यथा pos=i
अम्भोदम् अम्भोद pos=n,g=m,c=2,n=s
विद्युत्वन्तम् विद्युत्वत् pos=a,g=m,c=2,n=s
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s