Original

दुर्योधन उवाच ।अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति ।कृष्णादभ्यधिको यन्ता देवेन्द्रस्येव मातलिः ॥ १ ॥

Segmented

दुर्योधन उवाच अयम् ते कर्ण सारथ्यम् मद्र-राजः करिष्यति कृष्णाद् अभ्यधिको यन्ता देवेन्द्रस्य इव मातलिः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
सारथ्यम् सारथ्य pos=n,g=n,c=2,n=s
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
कृष्णाद् कृष्ण pos=n,g=m,c=5,n=s
अभ्यधिको अभ्यधिक pos=a,g=m,c=1,n=s
यन्ता यन्तृ pos=n,g=m,c=1,n=s
देवेन्द्रस्य देवेन्द्र pos=n,g=m,c=6,n=s
इव इव pos=i
मातलिः मातलि pos=n,g=m,c=1,n=s