Original

यत्तु विद्वन्प्रवक्ष्यामि प्रत्ययार्थमहं तव ।आत्मनः स्तवसंयुक्तं तन्निबोध यथातथम् ॥ ९ ॥

Segmented

यत् तु विद्वन् प्रवक्ष्यामि प्रत्यय-अर्थम् अहम् तव आत्मनः स्तव-संयुक्तम् तन् निबोध यथातथम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
तु तु pos=i
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
प्रत्यय प्रत्यय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
स्तव स्तव pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
तन् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
यथातथम् यथातथ pos=a,g=n,c=2,n=s