Original

कर्ण उवाच ।ईशानस्य यथा ब्रह्मा यथा पार्थस्य केशवः ।तथा नित्यं हिते युक्तो मद्रराज भजस्व नः ॥ ७ ॥

Segmented

कर्ण उवाच ईशानस्य यथा ब्रह्मा यथा पार्थस्य केशवः तथा नित्यम् हिते युक्तो मद्र-राज भजस्व नः

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ईशानस्य ईशान pos=n,g=m,c=6,n=s
यथा यथा pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
यथा यथा pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
केशवः केशव pos=n,g=m,c=1,n=s
तथा तथा pos=i
नित्यम् नित्यम् pos=i
हिते हित pos=n,g=n,c=7,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
मद्र मद्र pos=n,comp=y
राज राज pos=n,g=m,c=8,n=s
भजस्व भज् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p