Original

यत्तु कर्णमहं ब्रूयां हितकामः प्रियाप्रियम् ।मम तत्क्षमतां सर्वं भवान्कर्णश्च सर्वशः ॥ ६ ॥

Segmented

यत् तु कर्णम् अहम् ब्रूयाम् हित-कामः प्रिय-अप्रियम् मम तत् क्षमताम् सर्वम् भवान् कर्णः च सर्वशः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
तु तु pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ब्रूयाम् ब्रू pos=v,p=1,n=s,l=vidhilin
हित हित pos=a,comp=y
कामः काम pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
क्षमताम् क्षम् pos=v,p=3,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
सर्वशः सर्वशस् pos=i