Original

यत्रास्मि भरतश्रेष्ठ योग्यः कर्मणि कर्हिचित् ।तत्र सर्वात्मना युक्तो वक्ष्ये कार्यधुरं तव ॥ ५ ॥

Segmented

यत्र अस्मि भरत-श्रेष्ठ योग्यः कर्मणि कर्हिचित् तत्र सर्व-आत्मना युक्तो वक्ष्ये कार्य-धुरम् तव

Analysis

Word Lemma Parse
यत्र यत्र pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
योग्यः योग्य pos=a,g=m,c=1,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
कर्हिचित् कर्हिचित् pos=i
तत्र तत्र pos=i
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
वक्ष्ये वह् pos=v,p=1,n=s,l=lrt
कार्य कार्य pos=n,comp=y
धुरम् धुर् pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s