Original

एवं चेन्मन्यसे राजन्गान्धारे प्रियदर्शन ।तस्मात्ते यत्प्रियं किंचित्तत्सर्वं करवाण्यहम् ॥ ४ ॥

Segmented

एवम् चेन् मन्यसे राजन् गान्धारे प्रिय-दर्शन तस्मात् ते यत् प्रियम् किंचित् तत् सर्वम् करवाण्य् अहम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
चेन् चेद् pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
गान्धारे गान्धारि pos=n,g=m,c=8,n=s
प्रिय प्रिय pos=a,comp=y
दर्शन दर्शन pos=n,g=m,c=8,n=s
तस्मात् तस्मात् pos=i
ते त्वद् pos=n,g=,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
करवाण्य् कृ pos=v,p=1,n=s,l=lot
अहम् मद् pos=n,g=,c=1,n=s