Original

संजय उवाच ।ततः शल्यः परिष्वज्य सुतं ते वाक्यमब्रवीत् ।दुर्योधनममित्रघ्नः प्रीतो मद्राधिपस्तदा ॥ ३ ॥

Segmented

संजय उवाच ततः शल्यः परिष्वज्य सुतम् ते वाक्यम् अब्रवीत् दुर्योधनम् अमित्र-घ्नः प्रीतो मद्र-अधिपः तदा

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
शल्यः शल्य pos=n,g=m,c=1,n=s
परिष्वज्य परिष्वज् pos=vi
सुतम् सुत pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
मद्र मद्र pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
तदा तदा pos=i