Original

रथिनाभ्यधिको वीरः कर्तव्यो रथसारथिः ।तस्मात्त्वं पुरुषव्याघ्र नियच्छ तुरगान्युधि ॥ २ ॥

Segmented

रथिना अभ्यधिकः वीरः कर्तव्यो रथ-सारथिः तस्मात् त्वम् पुरुष-व्याघ्र नियच्छ तुरगान् युधि

Analysis

Word Lemma Parse
रथिना रथिन् pos=n,g=m,c=3,n=s
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
कर्तव्यो कृ pos=va,g=m,c=1,n=s,f=krtya
रथ रथ pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
नियच्छ नियम् pos=v,p=2,n=s,l=lot
तुरगान् तुरग pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s