Original

ततः पार्थेन संग्रामे युध्यमानस्य तेऽनघ ।वाहयिष्यामि तुरगान्विज्वरो भव सूतज ॥ ११ ॥

Segmented

ततः पार्थेन संग्रामे युध्यमानस्य ते ऽनघ वाहयिष्यामि तुरगान् विज्वरो भव सूतज

Analysis

Word Lemma Parse
ततः ततस् pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
वाहयिष्यामि वाहय् pos=v,p=1,n=s,l=lrt
तुरगान् तुरग pos=n,g=m,c=2,n=p
विज्वरो विज्वर pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
सूतज सूतज pos=n,g=m,c=8,n=s