Original

अहं शक्रस्य सारथ्ये योग्यो मातलिवत्प्रभो ।अप्रमादप्रयोगाच्च ज्ञानविद्याचिकित्सितैः ॥ १० ॥

Segmented

अहम् शक्रस्य सारथ्ये योग्यो मातलि-वत् प्रभो अ प्रमाद-प्रयोगात् च ज्ञान-विद्या-चिकित्सितैः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
सारथ्ये सारथ्य pos=n,g=n,c=7,n=s
योग्यो योग्य pos=a,g=m,c=1,n=s
मातलि मातलि pos=n,comp=y
वत् वत् pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
pos=i
प्रमाद प्रमाद pos=n,comp=y
प्रयोगात् प्रयोग pos=n,g=m,c=5,n=s
pos=i
ज्ञान ज्ञान pos=n,comp=y
विद्या विद्या pos=n,comp=y
चिकित्सितैः चिकित्सित pos=n,g=n,c=3,n=p