Original

रथश्च विहितोऽस्माभिर्विचित्रायुधसंवृतः ।सारथिं तु न जानीमः कः स्यात्तस्मिन्रथोत्तमे ॥ ९९ ॥

Segmented

रथः च विहितो ऽस्माभिः विचित्र-आयुध-संवृतः सारथिम् तु न जानीमः कः स्यात् तस्मिन् रथ-उत्तमे

Analysis

Word Lemma Parse
रथः रथ pos=n,g=m,c=1,n=s
pos=i
विहितो विधा pos=va,g=m,c=1,n=s,f=part
ऽस्माभिः मद् pos=n,g=,c=3,n=p
विचित्र विचित्र pos=a,comp=y
आयुध आयुध pos=n,comp=y
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
सारथिम् सारथि pos=n,g=m,c=2,n=s
तु तु pos=i
pos=i
जानीमः ज्ञा pos=v,p=1,n=p,l=lat
कः pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तस्मिन् तद् pos=n,g=m,c=7,n=s
रथ रथ pos=n,comp=y
उत्तमे उत्तम pos=a,g=m,c=7,n=s