Original

तानब्रवीत्पुनर्देवो मत्तः श्रेष्ठतरो हि यः ।तं सारथिं कुरुध्वं मे स्वयं संचिन्त्य माचिरम् ॥ ९६ ॥

Segmented

तान् अब्रवीत् पुनः देवो मत्तः श्रेष्ठतरो हि यः तम् सारथिम् कुरुध्वम् मे स्वयम् संचिन्त्य माचिरम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
देवो देव pos=n,g=m,c=1,n=s
मत्तः मद् pos=n,g=m,c=5,n=s
श्रेष्ठतरो श्रेष्ठतर pos=a,g=m,c=1,n=s
हि हि pos=i
यः यद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
कुरुध्वम् कृ pos=v,p=2,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
स्वयम् स्वयम् pos=i
संचिन्त्य संचिन्तय् pos=vi
माचिरम् माचिरम् pos=i