Original

तस्य वाजांस्ततो देवाः कल्पयां चक्रिरे विभोः ।पुण्यगन्धवहं राजञ्श्वसनं राजसत्तम ॥ ९२ ॥

Segmented

तस्य वाजांस् ततो देवाः कल्पयांचक्रिरे विभोः पुण्य-गन्ध-वहम् राजञ् श्वसनम् राज-सत्तम

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वाजांस् वाज pos=n,g=m,c=2,n=p
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
कल्पयांचक्रिरे कल्पय् pos=v,p=3,n=p,l=lit
विभोः विभु pos=a,g=m,c=6,n=s
पुण्य पुण्य pos=a,comp=y
गन्ध गन्ध pos=n,comp=y
वहम् वह pos=a,g=m,c=2,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
श्वसनम् श्वसन pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s