Original

दृष्ट्वा तु तं रथं दिव्यं कवची स शरासनी ।बाणमादत्त तं दिव्यं सोमविष्ण्वग्निसंभवम् ॥ ९१ ॥

Segmented

दृष्ट्वा तु तम् रथम् दिव्यम् कवची स शरासनी बाणम् आदत्त तम् दिव्यम् सोम-विष्णु-अग्नि-संभवम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
कवची कवचिन् pos=a,g=m,c=1,n=s
pos=i
शरासनी शरासनिन् pos=a,g=m,c=1,n=s
बाणम् बाण pos=n,g=m,c=2,n=s
आदत्त आदा pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
सोम सोम pos=n,comp=y
विष्णु विष्णु pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
संभवम् सम्भव pos=n,g=m,c=2,n=s