Original

ततस्ते सहिता राजन्संप्रधार्यासकृद्बहु ।सर्वलोकेश्वरं वाक्यं प्रणम्यैनमथाब्रुवन् ॥ ९ ॥

Segmented

ततस् ते सहिता राजन् सम्प्रधार्य असकृत् बहु सर्व-लोक-ईश्वरम् वाक्यम् प्रणम्य एनम् अथ अब्रुवन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
सहिता सहित pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सम्प्रधार्य सम्प्रधारय् pos=vi
असकृत् असकृत् pos=i
बहु बहु pos=a,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्रणम्य प्रणम् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan