Original

प्रमाथिभिर्घोररूपैर्भीमोदग्रैर्गणैर्वृतः ।विभाति भगवान्स्थाणुस्तैरेवात्मगुणैर्वृतः ॥ ८९ ॥

Segmented

प्रमाथिभिः घोर-रूपैः भीम-उदग्रैः गणैः वृतः विभाति भगवान् स्थाणुस् तैः एव आत्म-गुणैः वृतः

Analysis

Word Lemma Parse
प्रमाथिभिः प्रमाथिन् pos=a,g=m,c=3,n=p
घोर घोर pos=a,comp=y
रूपैः रूप pos=n,g=m,c=3,n=p
भीम भीम pos=a,comp=y
उदग्रैः उदग्र pos=a,g=m,c=3,n=p
गणैः गण pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
विभाति विभा pos=v,p=3,n=s,l=lat
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
स्थाणुस् स्थाणु pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
एव एव pos=i
आत्म आत्मन् pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part