Original

दुश्च्यावश्च्यावनो जेता हन्ता ब्रह्मद्विषां हरः ।नित्यं त्राता च हन्ता च धर्माधर्माश्रिताञ्जनान् ॥ ८८ ॥

Segmented

दुश्च्यावः च्यावनो जेता हन्ता ब्रह्म-द्विषाम् हरः नित्यम् त्राता च हन्ता च धर्म-अधर्म-आश्रितान् जनान्

Analysis

Word Lemma Parse
दुश्च्यावः दुश्च्याव pos=a,g=m,c=1,n=s
च्यावनो च्यावन pos=a,g=m,c=1,n=s
जेता जेतृ pos=a,g=m,c=1,n=s
हन्ता हन्तृ pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
द्विषाम् द्विष् pos=a,g=m,c=6,n=p
हरः हर pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
त्राता त्रातृ pos=n,g=m,c=1,n=s
pos=i
हन्ता हन्तृ pos=a,g=m,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
अधर्म अधर्म pos=n,comp=y
आश्रितान् आश्रि pos=va,g=m,c=2,n=p,f=part
जनान् जन pos=n,g=m,c=2,n=p